Original

तै रथैश्च सुसंयुक्तैर्दन्तिभिश्च महारथाः ।परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ॥ १९ ॥

Segmented

तै रथैः च सु संयुक्तैः दन्तिन् च महा-रथाः परिवार्य रणे भीष्मम् दंशिताः समवस्थिताः

Analysis

Word Lemma Parse
तै तद् pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
संयुक्तैः संयुज् pos=va,g=m,c=3,n=p,f=part
दन्तिन् दन्तिन् pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
समवस्थिताः समवस्था pos=va,g=m,c=1,n=p,f=part