Original

पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा ।कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् ॥ १८ ॥

Segmented

पुत्राः च तव गाङ्गेयम् परिवार्य ययुः मुदा कम्पयन्तो भुवम् द्याम् च क्षोभय् च पाण्डवान्

Analysis

Word Lemma Parse
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
तव त्वद् pos=n,g=,c=6,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
ययुः या pos=v,p=3,n=p,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s
कम्पयन्तो कम्पय् pos=va,g=m,c=1,n=p,f=part
भुवम् भू pos=n,g=f,c=2,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
pos=i
क्षोभय् क्षोभय् pos=va,g=m,c=1,n=p,f=part
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p