Original

एतच्छ्रुत्वा तु राजानो दुर्योधनवचस्तदा ।सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ॥ १७ ॥

Segmented

एतत् श्रुत्वा तु राजानो दुर्योधन-वचः तदा सर्वतो रथ-वंशेन गाङ्गेयम् पर्यवारयन्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
दुर्योधन दुर्योधन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
सर्वतो सर्वतस् pos=i
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan