Original

मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः ।यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः ॥ १६ ॥

Segmented

मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः यत्ता रक्षन्तु गाङ्गेयम् तस्मिन् गुप्ते ध्रुवो जयः

Analysis

Word Lemma Parse
मातुलः मातुल pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
रक्षन्तु रक्ष् pos=v,p=3,n=p,l=lot
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
गुप्ते गुप् pos=va,g=m,c=7,n=s,f=part
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s