Original

अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने ।मा वृकेणेव शार्दूलं घातयेम शिखण्डिना ॥ १५ ॥

Segmented

अरक्ष्यमाणम् हि वृको हन्यात् सिंहम् महा-वने मा वृकेण इव शार्दूलम् घातयेम शिखण्डिना

Analysis

Word Lemma Parse
अरक्ष्यमाणम् अरक्ष्यमाण pos=a,g=m,c=2,n=s
हि हि pos=i
वृको वृक pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
सिंहम् सिंह pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
मा मा pos=i
वृकेण वृक pos=n,g=m,c=3,n=s
इव इव pos=i
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
घातयेम घातय् pos=v,p=1,n=p,l=vidhilin
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s