Original

एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित् ।तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् ॥ १४ ॥

Segmented

एवम् माम् भरत-श्रेष्ठः गाङ्गेयः प्राह शास्त्र-विद् तत्र सर्व-आत्मना मन्ये भीष्मस्य एव अभिपालनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
माम् मद् pos=n,g=,c=2,n=s
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
शास्त्र शास्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
एव एव pos=i
अभिपालनम् अभिपालन pos=n,g=n,c=2,n=s