Original

युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः ।सर्वानन्यान्हनिष्यामि संप्राप्तान्बाणगोचरान् ॥ १३ ॥

Segmented

युद्धे तु क्षत्रियाम् तात पाण्डवानाम् जय-एषिन् सर्वान् अन्यान् हनिष्यामि सम्प्राप्तान् बाण-गोचरान्

Analysis

Word Lemma Parse
युद्धे युद्ध pos=n,g=n,c=7,n=s
तु तु pos=i
क्षत्रियाम् क्षत्रिय pos=n,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
जय जय pos=n,comp=y
एषिन् एषिन् pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
सम्प्राप्तान् सम्प्राप् pos=va,g=m,c=2,n=p,f=part
बाण बाण pos=n,comp=y
गोचरान् गोचर pos=a,g=m,c=2,n=p