Original

कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत ।तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथंचन ॥ १२ ॥

Segmented

कन्या भूत्वा पुमाञ् जातः स च योत्स्यति भारत तस्य अहम् प्रमुखे बाणान् न मुञ्चेयम् कथंचन

Analysis

Word Lemma Parse
कन्या कन्या pos=n,g=f,c=1,n=s
भूत्वा भू pos=vi
पुमाञ् पुंस् pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
योत्स्यति युध् pos=v,p=3,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
pos=i
मुञ्चेयम् मुच् pos=v,p=1,n=s,l=vidhilin
कथंचन कथंचन pos=i