Original

अयं स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः ।उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी ॥ ११ ॥

Segmented

अयम् स्त्री-पूर्वकः राजञ् शिखण्डी यदि ते श्रुतः उद्योगे कथितम् यत् तत् तथा जाता शिखण्डिनी

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
पूर्वकः पूर्वक pos=a,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
उद्योगे उद्योग pos=n,g=m,c=7,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
जाता जन् pos=va,g=f,c=1,n=s,f=part
शिखण्डिनी शिखण्डिनी pos=n,g=f,c=1,n=s