Original

संजय उवाच ।प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः ।राज्ञः समाज्ञापयत सेनां योजयतेति ह ।अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् ॥ १ ॥

Segmented

संजय उवाच प्रभातायाम् तु शर्वर्याम् प्रातः उत्थाय वै नृपः राज्ञः समाज्ञापयत सेनाम् योजयत इति ह अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रभातायाम् प्रभा pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
शर्वर्याम् शर्वरी pos=n,g=f,c=7,n=s
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
वै वै pos=i
नृपः नृप pos=n,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=2,n=p
समाज्ञापयत समाज्ञापय् pos=v,p=3,n=s,l=lan
सेनाम् सेना pos=n,g=f,c=2,n=s
योजयत योजय् pos=v,p=2,n=p,l=lot
इति इति pos=i
pos=i
अद्य अद्य pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
निहनिष्यति निहन् pos=v,p=3,n=s,l=lrt
सोमकान् सोमक pos=n,g=m,c=2,n=p