Original

द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे ।कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम् ।वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् ॥ ९ ॥

Segmented

द्रोणम् च युधि संरब्धम् माम् च निर्जित्य संयुगे कर्णम् च त्वाम् च द्रौणिम् च कृपम् च सु महा-रथम् वासांसि स समादत्त पर्याप्तम् तत् निदर्शनम्

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
युधि युध् pos=n,g=f,c=7,n=s
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
pos=i
निर्जित्य निर्जि pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
वासांसि वासस् pos=n,g=n,c=2,n=p
तद् pos=n,g=m,c=1,n=s
समादत्त समादा pos=v,p=3,n=s,l=lan
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s