Original

यच्च नः सहितान्सर्वान्विराटनगरे तदा ।एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् ॥ ८ ॥

Segmented

यत् च नः सहितान् सर्वान् विराट-नगरे तदा एक एव समुद्यातः पर्याप्तम् तत् निदर्शनम्

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
नः मद् pos=n,g=,c=2,n=p
सहितान् सहित pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
तदा तदा pos=i
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
समुद्यातः समुद्या pos=va,g=m,c=1,n=s,f=part
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s