Original

द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो ।सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् ॥ ७ ॥

Segmented

द्रवमाणेषु शूरेषु सोदरेषु तथा अभिभो सूतपुत्रे च राधेये पर्याप्तम् तत् निदर्शनम्

Analysis

Word Lemma Parse
द्रवमाणेषु द्रु pos=va,g=m,c=7,n=p,f=part
शूरेषु शूर pos=n,g=m,c=7,n=p
सोदरेषु सोदर pos=n,g=m,c=7,n=p
तथा तथा pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
सूतपुत्रे सूतपुत्र pos=n,g=m,c=7,n=s
pos=i
राधेये राधेय pos=n,g=m,c=7,n=s
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s