Original

यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् ।पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् ॥ ५ ॥

Segmented

यदा तु पाण्डवः शूरः खाण्डवे ऽग्निम् अतर्पयत् पराजित्य रणे शक्रम् पर्याप्तम् तत् निदर्शनम्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
अतर्पयत् तर्पय् pos=v,p=3,n=s,l=lan
पराजित्य पराजि pos=vi
रणे रण pos=n,g=m,c=7,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s