Original

किं नु दुर्योधनैवं मां वाक्शल्यैरुपविध्यसि ।घटमानं यथाशक्ति कुर्वाणं च तव प्रियम् ।जुह्वानं समरे प्राणांस्तवैव हितकाम्यया ॥ ४ ॥

Segmented

किम् नु दुर्योधनैः एवम् माम् वाच्-शल्यैः उपविध्यसि घटमानम् यथाशक्ति कुर्वाणम् च तव प्रियम् जुह्वानम् समरे प्राणान् ते एव हित-काम्या

Analysis

Word Lemma Parse
किम् किम् pos=i
नु नु pos=i
दुर्योधनैः दुर्योधन pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
माम् मद् pos=n,g=,c=2,n=s
वाच् वाच् pos=n,comp=y
शल्यैः शल्य pos=n,g=m,c=3,n=p
उपविध्यसि उपव्यध् pos=v,p=2,n=s,l=lat
घटमानम् घट् pos=va,g=m,c=2,n=s,f=part
यथाशक्ति यथाशक्ति pos=i
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
pos=i
तव त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
जुह्वानम् हु pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s