Original

उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत ।सदेवासुरगन्धर्वं लोकं लोकविदां वरः ।अब्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः ॥ ३ ॥

Segmented

उद्वृत्य चक्षुषी कोपात् निर्दह् इव भारत स देव-असुर-गन्धर्वम् लोकम् लोक-विदाम् वरः अब्रवीत् तव पुत्रम् तु साम-पूर्वम् इदम् वचः

Analysis

Word Lemma Parse
उद्वृत्य उद्वृ pos=vi
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d
कोपात् कोप pos=n,g=m,c=5,n=s
निर्दह् निर्दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गन्धर्वम् गन्धर्व pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तु तु pos=i
साम सामन् pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s