Original

आगम्य तु ततो राजा विसृज्य च महाजनम् ।प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयंकरः ।प्रविष्टः स निशां तां च गमयामास पार्थिवः ॥ २० ॥

Segmented

आगम्य तु ततो राजा विसृज्य च महाजनम् प्रविवेश ततस् तूर्णम् क्षयम् शत्रु-क्षयंकरः प्रविष्टः स निशाम् ताम् च गमयामास पार्थिवः

Analysis

Word Lemma Parse
आगम्य आगम् pos=vi
तु तु pos=i
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विसृज्य विसृज् pos=vi
pos=i
महाजनम् महाजन pos=n,g=m,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
क्षयंकरः क्षयंकर pos=a,g=m,c=1,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
गमयामास गमय् pos=v,p=3,n=s,l=lit
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s