Original

स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः ।श्वसमानो यथा नागः प्रणुन्नो वै शलाकया ॥ २ ॥

Segmented

स ध्यात्वा सु चिरम् कालम् दुःख-रोष-समन्वितः श्वसमानो यथा नागः प्रणुन्नो वै शलाकया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ध्यात्वा ध्या pos=vi
सु सु pos=i
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
रोष रोष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
श्वसमानो श्वस् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
नागः नाग pos=n,g=m,c=1,n=s
प्रणुन्नो प्रणुद् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
शलाकया शलाका pos=n,g=f,c=3,n=s