Original

एवमुक्तस्तव सुतो निर्जगाम जनेश्वर ।अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् ॥ १९ ॥

Segmented

एवम् उक्तवान् ते सुतो निर्जगाम जनेश्वर अभिवाद्य गुरुम् मूर्ध्ना प्रययौ स्वम् निवेशनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
अभिवाद्य अभिवादय् pos=vi
गुरुम् गुरु pos=n,g=m,c=2,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=n,c=2,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s