Original

सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम् ।यज्जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी ॥ १८ ॥

Segmented

सुखम् स्वपिहि गान्धारे श्वो ऽस्मि कर्ता महा-रणम् यत् जनाः कथयिष्यन्ति यावत् स्थास्यति मेदिनी

Analysis

Word Lemma Parse
सुखम् सुखम् pos=i
स्वपिहि स्वप् pos=v,p=2,n=s,l=lot
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
श्वो श्वस् pos=i
ऽस्मि अस् pos=v,p=1,n=s,l=lat
कर्ता कृ pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
रणम् रण pos=n,g=m,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
कथयिष्यन्ति कथय् pos=v,p=3,n=p,l=lrt
यावत् यावत् pos=i
स्थास्यति स्था pos=v,p=3,n=s,l=lrt
मेदिनी मेदिनी pos=n,g=f,c=1,n=s