Original

तामहं न हनिष्यामि प्राणत्यागेऽपि भारत ।यासौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी ॥ १७ ॥

Segmented

ताम् अहम् न हनिष्यामि प्राण-त्यागे ऽपि भारत या असौ प्राङ् निर्मिता धात्रा सा एषा वै स्त्री शिखण्डिनी

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
प्राण प्राण pos=n,comp=y
त्यागे त्याग pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
या यद् pos=n,g=f,c=1,n=s
असौ अदस् pos=n,g=f,c=1,n=s
प्राङ् प्राक् pos=i
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part
धात्रा धातृ pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
वै वै pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
शिखण्डिनी शिखण्डिनी pos=n,g=f,c=1,n=s