Original

पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि ।वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी ॥ १६ ॥

Segmented

पूर्वम् हि स्त्री समुत्पन्ना शिखण्डी राज-वेश्मनि वर-दानात् पुमाञ् जातः सा एषा वै स्त्री शिखण्डिनी

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
हि हि pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
पुमाञ् पुंस् pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
वै वै pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
शिखण्डिनी शिखण्डिनी pos=n,g=f,c=1,n=s