Original

तैर्वाहं निहतः संख्ये गमिष्ये यमसादनम् ।तान्वा निहत्य संग्रामे प्रीतिं दास्यामि वै तव ॥ १५ ॥

Segmented

तैः वा अहम् निहतः संख्ये गमिष्ये यम-सादनम् तान् वा निहत्य संग्रामे प्रीतिम् दास्यामि वै तव

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
वा वा pos=i
अहम् मद् pos=n,g=,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
गमिष्ये गम् pos=v,p=1,n=s,l=lrt
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
वा वा pos=i
निहत्य निहन् pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
वै वै pos=i
तव त्वद् pos=n,g=,c=6,n=s