Original

अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान् ।निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् ॥ १४ ॥

Segmented

अहम् तु सोमकान् सर्वान् स पाञ्चालान् समागतान् निहनिष्ये नर-व्याघ्र वर्जयित्वा शिखण्डिनम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
सोमकान् सोमक pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
निहनिष्ये निहन् pos=v,p=1,n=s,l=lrt
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
वर्जयित्वा वर्जय् pos=vi
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s