Original

मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान् ।तथा त्वमपि गान्धारे विपरीतानि पश्यसि ॥ १२ ॥

Segmented

मुमूर्षुः हि नरः सर्वान् वृक्षान् पश्यति काञ्चनान् तथा त्वम् अपि गान्धारे विपरीतानि पश्यसि

Analysis

Word Lemma Parse
मुमूर्षुः मुमूर्षु pos=a,g=m,c=1,n=s
हि हि pos=i
नरः नर pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat
काञ्चनान् काञ्चन pos=a,g=m,c=2,n=p
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
विपरीतानि विपरीत pos=a,g=n,c=2,n=p
पश्यसि दृश् pos=v,p=2,n=s,l=lat