Original

निवातकवचान्युद्धे वासवेनापि दुर्जयान् ।जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् ॥ १० ॥

Segmented

निवात-कवचान् युद्धे वासवेन अपि दुर्जयान् जितवान् समरे पार्थः पर्याप्तम् तत् निदर्शनम्

Analysis

Word Lemma Parse
निवात निवात pos=a,comp=y
कवचान् कवच pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
वासवेन वासव pos=n,g=m,c=3,n=s
अपि अपि pos=i
दुर्जयान् दुर्जय pos=a,g=m,c=2,n=p
जितवान् जि pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=m,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s