Original

संजय उवाच ।वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः ।दुःखेन महताविष्टो नोवाचाप्रियमण्वपि ॥ १ ॥

Segmented

संजय उवाच वाच्-शल्यैः ते पुत्रेण सो ऽतिविद्धः पितामहः दुःखेन महता आविष्टः न उवाच अप्रियम् अणु अपि

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाच् वाच् pos=n,comp=y
शल्यैः शल्य pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धः अतिव्यध् pos=va,g=m,c=1,n=s,f=part
पितामहः पितामह pos=n,g=m,c=1,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
अणु अणु pos=a,g=n,c=2,n=s
अपि अपि pos=i