Original

अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः ।पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ॥ ९ ॥

Segmented

पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप

Analysis

Word Lemma Parse
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
शपे शप् pos=v,p=1,n=s,l=lat
सत्येन सत्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
नृप नृप pos=n,g=m,c=8,n=s