Original

भीष्मः शांतनवस्तूर्णमपयातु महारणात् ।निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ॥ ८ ॥

Segmented

भीष्मः शांतनवः तूर्णम् अपयातु महा-रणात् निवृत्ते युधि गाङ्गेये न्यस्त-शस्त्रे च भारत

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
अपयातु अपया pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
रणात् रण pos=n,g=m,c=5,n=s
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
गाङ्गेये गाङ्गेय pos=n,g=m,c=7,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रे शस्त्र pos=n,g=m,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s