Original

निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि ।सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् ॥ ६ ॥

Segmented

निकृतः पाण्डवैः शूरैः अवध्यैः दैवतैः अपि सो ऽहम् संशयम् आपन्नः प्रकरिष्ये कथम् रणम्

Analysis

Word Lemma Parse
निकृतः निकृ pos=va,g=m,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
अवध्यैः अवध्य pos=a,g=m,c=3,n=p
दैवतैः दैवत pos=n,g=n,c=3,n=p
अपि अपि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
प्रकरिष्ये प्रकृ pos=v,p=1,n=s,l=lrt
कथम् कथम् pos=i
रणम् रण pos=n,g=m,c=2,n=s