Original

अवध्यमानास्ते चापि क्षपयन्ति बलं मम ।सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ॥ ५ ॥

Segmented

अवध्यमानाः ते च अपि क्षपयन्ति बलम् मम सो ऽस्मि क्षीण-बलः कर्ण क्षीण-शस्त्रः च संयुगे

Analysis

Word Lemma Parse
अवध्यमानाः अवध्यमान pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
क्षपयन्ति क्षपय् pos=v,p=3,n=p,l=lat
बलम् बल pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
क्षीण क्षि pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
क्षीण क्षि pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s