Original

एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव ।नोवाच वचनं किंचिद्भीष्मं भीमपराक्रमम् ॥ ४१ ॥

Segmented

एतावद् उक्त्वा नृपतिः पुत्रो दुर्योधनः ते न उवाच वचनम् किंचिद् भीष्मम् भीम-पराक्रमम्

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
नृपतिः नृपति pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s