Original

द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे ।न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम् ॥ ४ ॥

Segmented

द्रोणो भीष्मः कृपः शल्यः सौमदत्तिः च संयुगे न पार्थान् प्रतिबाधन्ते न जाने तत्र कारणम्

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
pos=i
पार्थान् पार्थ pos=n,g=m,c=2,n=p
प्रतिबाधन्ते प्रतिबाध् pos=v,p=3,n=p,l=lat
pos=i
जाने ज्ञा pos=v,p=1,n=s,l=lat
तत्र तत्र pos=i
कारणम् कारण pos=n,g=n,c=2,n=s