Original

दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो ।मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ॥ ३९ ॥

Segmented

दयया यदि वा राजन् द्वेष्य-भावात् मे प्रभो मन्दभाग्य-तया वा अपि मम रक्षसि पाण्डवान्

Analysis

Word Lemma Parse
दयया दया pos=n,g=f,c=3,n=s
यदि यदि pos=i
वा वा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
द्वेष्य द्विष् pos=va,comp=y,f=krtya
भावात् भाव pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
मन्दभाग्य मन्दभाग्य pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
वा वा pos=i
अपि अपि pos=i
मम मद् pos=n,g=,c=6,n=s
रक्षसि रक्ष् pos=v,p=2,n=s,l=lat
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p