Original

तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् ।सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ॥ ३८ ॥

Segmented

तद् वचः सत्यम् एव अस्तु जहि पार्थान् समागतान् सोमकान् च महा-इष्वासान् सत्य-वाच् भव भारत

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
जहि हा pos=v,p=2,n=s,l=lot
पार्थान् पार्थ pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
सोमकान् सोमक pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s