Original

पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान् ।पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत ॥ ३७ ॥

Segmented

पूर्वम् उक्तम् महा-बाहो निहनिष्यामि सोमकान् पाञ्चालान् पाण्डवैः सार्धम् करूषान् च इति भारत

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
सोमकान् सोमक pos=n,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
करूषान् करूष pos=n,g=m,c=2,n=p
pos=i
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s