Original

त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन ।उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् ॥ ३५ ॥

Segmented

त्वाम् वयम् समुपाश्रित्य संयुगे शत्रु-सूदन उत्सहेम रणे जेतुम् स इन्द्रान् अपि सुर-असुरान्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
समुपाश्रित्य समुपाश्रि pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
शत्रु शत्रु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
उत्सहेम उत्सह् pos=v,p=1,n=p,l=vidhilin
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
pos=i
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
अपि अपि pos=i
सुर सुर pos=n,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p