Original

अभिवाद्य ततो भीष्मं निषण्णः परमासने ।काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरणसंवृते ।उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः ॥ ३४ ॥

Segmented

अभिवाद्य ततो भीष्मम् निषण्णः परम-आसने काञ्चने सर्वतोभद्रे स्पृध्-आस्तरण-संवृते उवाच प्राञ्जलिः भीष्मम् बाष्प-कण्ठः अश्रु-लोचनः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
ततो ततस् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
निषण्णः निषद् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
आसने आसन pos=n,g=n,c=7,n=s
काञ्चने काञ्चन pos=a,g=n,c=7,n=s
सर्वतोभद्रे सर्वतोभद्र pos=a,g=n,c=7,n=s
स्पृध् स्पृध् pos=va,comp=y,f=krtya
आस्तरण आस्तरण pos=n,comp=y
संवृते संवृ pos=va,g=n,c=7,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
बाष्प बाष्प pos=n,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
अश्रु अश्रु pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s