Original

संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् ।अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ॥ ३३ ॥

Segmented

सम्प्राप्य तु ततो राजा भीष्मस्य सदनम् शुभम् अवतीर्य हयात् च अपि भीष्मम् प्राप्य जनेश्वरः

Analysis

Word Lemma Parse
सम्प्राप्य सम्प्राप् pos=vi
तु तु pos=i
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
अवतीर्य अवतृ pos=vi
हयात् हय pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s