Original

कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः ।प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम् ॥ ३२ ॥

Segmented

कञ्चुक-उष्णीषिन् तत्र वेत्र-झर्झर-पाणयः प्रोत्सारयन्तः शनकैस् तम् जनम् सर्वतोदिशम्

Analysis

Word Lemma Parse
कञ्चुक कञ्चुक pos=n,comp=y
उष्णीषिन् उष्णीषिन् pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
वेत्र वेत्र pos=n,comp=y
झर्झर झर्झर pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
प्रोत्सारयन्तः प्रोत्सारय् pos=va,g=m,c=1,n=p,f=part
शनकैस् शनकैस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
सर्वतोदिशम् सर्वतोदिशम् pos=i