Original

स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः ।शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः ॥ ३१ ॥

Segmented

स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः शुशुभे चन्द्रमा युक्तो दीप्तैः इव महा-ग्रहैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
प्रदीपैः प्रदीप pos=n,g=m,c=3,n=p
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
शुभैः शुभ pos=a,g=m,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
महा महत् pos=a,comp=y
ग्रहैः ग्रह pos=n,g=m,c=3,n=p