Original

प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः ।परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः ॥ ३० ॥

Segmented

प्रदीपैः काञ्चनैः तत्र गन्ध-तैल-अवसेचनैः परिवव्रुः महात्मानम् प्रज्वलद्भिः समन्ततः

Analysis

Word Lemma Parse
प्रदीपैः प्रदीप pos=n,g=m,c=3,n=p
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
तत्र तत्र pos=i
गन्ध गन्ध pos=n,comp=y
तैल तैल pos=n,comp=y
अवसेचनैः अवसेचन pos=n,g=n,c=3,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
प्रज्वलद्भिः प्रज्वल् pos=va,g=m,c=3,n=p,f=part
समन्ततः समन्ततः pos=i