Original

ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः ।सूतपुत्रं समाभाष्य सौबलं च महाबलम् ॥ ३ ॥

Segmented

ततो दुर्योधनो राजा सर्वान् तान् आह मन्त्रिणः सूतपुत्रम् समाभाष्य सौबलम् च महा-बलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
समाभाष्य समाभाष् pos=vi
सौबलम् सौबल pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s