Original

संस्तूयमानः सूतैश्च मागधैश्च महायशाः ।पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः ॥ २९ ॥

Segmented

संस्तूयमानः सूतैः च मागधैः च महा-यशाः पूजय् च तान् सर्वान् सर्व-लोक-ईश्वर-ईश्वरः

Analysis

Word Lemma Parse
संस्तूयमानः संस्तु pos=va,g=m,c=1,n=s,f=part
सूतैः सूत pos=n,g=m,c=3,n=p
pos=i
मागधैः मागध pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
पूजय् पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s