Original

प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम् ।शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ॥ २८ ॥

Segmented

प्रगृह्णन्न् अञ्जलीन् नृणाम् उद्यतान् सर्वतोदिशम् शुश्राव मधुरा वाचो नाना देश-निवासिनाम्

Analysis

Word Lemma Parse
प्रगृह्णन्न् प्रग्रह् pos=va,g=m,c=1,n=s,f=part
अञ्जलीन् अञ्जलि pos=n,g=m,c=2,n=p
नृणाम् नृ pos=n,g=m,c=6,n=p
उद्यतान् उद्यम् pos=va,g=m,c=2,n=p,f=part
सर्वतोदिशम् सर्वतोदिशम् pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
मधुरा मधुर pos=a,g=f,c=2,n=p
वाचो वाच् pos=n,g=f,c=2,n=p
नाना नाना pos=i
देश देश pos=n,comp=y
निवासिनाम् निवासिन् pos=a,g=m,c=6,n=p