Original

दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा ।हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् ॥ २७ ॥

Segmented

दक्षिणम् दक्षिणः काले संभृत्य स्व-भुजम् तदा हस्ति-हस्त-उपमम् शैक्षम् सर्व-शत्रु-निबर्हणम्

Analysis

Word Lemma Parse
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
दक्षिणः दक्षिण pos=a,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
संभृत्य सम्भृ pos=vi
स्व स्व pos=a,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s
तदा तदा pos=i
हस्ति हस्तिन् pos=n,comp=y
हस्त हस्त pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
शैक्षम् शैक्ष pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
निबर्हणम् निबर्हण pos=a,g=m,c=2,n=s