Original

संपूज्यमानः कुरुभिः कौरवाणां महारथः ।प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः ।अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः ॥ २६ ॥

Segmented

सम्पूज्यमानः कुरुभिः कौरवाणाम् महा-रथः प्रययौ सदनम् राजन् गाङ्गेयस्य यशस्विनः अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः

Analysis

Word Lemma Parse
सम्पूज्यमानः सम्पूजय् pos=va,g=m,c=1,n=s,f=part
कुरुभिः कुरु pos=n,g=m,c=3,n=p
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सदनम् सदन pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गाङ्गेयस्य गाङ्गेय pos=n,g=m,c=6,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s
अन्वीयमानः अन्वि pos=va,g=m,c=1,n=s,f=part
सहितैः सहित pos=a,g=m,c=3,n=p
सोदरैः सोदर pos=n,g=m,c=3,n=p
सर्वतो सर्वतस् pos=i
नृपः नृप pos=n,g=m,c=1,n=s