Original

आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः ।प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ॥ २५ ॥

Segmented

आत्त-शस्त्राः च सुहृदो रक्षण-अर्थम् महीपतेः प्रादुर्बभूवुः सहिताः शक्रस्य इव अमराः दिवि

Analysis

Word Lemma Parse
आत्त आदा pos=va,comp=y,f=part
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p
pos=i
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
रक्षण रक्षण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s
प्रादुर्बभूवुः प्रादुर्भू pos=v,p=3,n=p,l=lit
सहिताः सहित pos=a,g=m,c=1,n=p
शक्रस्य शक्र pos=n,g=m,c=6,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p
दिवि दिव् pos=n,g=,c=7,n=s