Original

हयानन्ये समारुह्य गजानन्ये च भारत ।रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः ॥ २४ ॥

Segmented

हयान् अन्ये समारुह्य गजान् अन्ये च भारत रथैः अन्ये नर-श्रेष्ठाः परिवव्रुः समन्ततः

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
समारुह्य समारुह् pos=vi
गजान् गज pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
रथैः रथ pos=n,g=m,c=3,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i