Original

अरजोम्बरसंवीतः सिंहखेलगतिर्नृपः ।शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः ॥ २२ ॥

Segmented

अरजस्-अम्बर-संवीतः सिंह-खेल-गतिः नृपः शुशुभे विमल-अर्चिष्मत् शरदि इव दिवाकरः

Analysis

Word Lemma Parse
अरजस् अरजस् pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
संवीतः संव्ये pos=va,g=m,c=1,n=s,f=part
सिंह सिंह pos=n,comp=y
खेल खेल pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
विमल विमल pos=a,comp=y
अर्चिष्मत् अर्चिष्मत् pos=a,g=m,c=1,n=s
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s